वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣢ त्वा꣣ र꣢थं꣣ य꣢थो꣣त꣡ये꣢ सु꣣म्ना꣡य꣢ वर्तयामसि । तु꣣विकूर्मि꣡मृ꣢ती꣣ष꣢हमि꣡न्द्रं꣢ शविष्ठ꣣ स꣡त्प꣢तिम् ॥१७७१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् ॥१७७१॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । त्वा꣣ । र꣡थ꣢꣯म् । य꣡था꣢꣯ । ऊ꣣त꣡ये꣢ । सु꣣म्ना꣡य꣢ । व꣣र्तयामसि । तुविकूर्मि꣢म् । तु꣣वि । कूर्मि꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋति । स꣣हम् । इ꣡न्द्र꣢꣯म् । श꣣विष्ठ । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् ॥१७७१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1771 | (कौथोम) 9 » 1 » 3 » 1 | (रानायाणीय) 20 » 1 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वाचिक में ३५४ क्रमाङ्क पर परमात्मा और राजा को सम्बोधित की गयी थी। यहाँ परमात्मा और जीवात्मा को सम्बोधन करते हैं।

पदार्थान्वयभाषाः -

हे (शविष्ठ) बलिष्ठ परमेश्वर वा जीवात्मन् ! (तुविकूर्मिम्) बहुत-से कर्मों के कर्ता, (ऋतीषहम्) आक्रामक शत्रु-सेनाओं को पराजित करनेवाले, (सत्पतिम्) सज्जनों के पालनकर्ता (इन्द्रं त्वा) सत्य, अहिंसा आदि ऐश्वर्यों से युक्त, विघ्नों को दूर करने में समर्थ आप परमेश्वर वा जीवात्मा को, हम (ऊतये) रक्षा के लिए और (सुम्नाय) सुख के लिए (आवर्तयामसि) अपनी ओर प्रवृत्त करते हैं, (यथा) जिस प्रकार (रथम्) रथ को प्रवृत्त किया जाता है ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

मनुष्य यदि परमेश्वर की उपासना करे और उसका आत्मा यदि जागरूक तथा सक्रिय हो जाए, तो वह महान् उत्कर्ष और मोक्ष को भी प्राप्त कर सकता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३५४ क्रमाङ्के परमात्मानं राजानं च सम्बोधिता। अत्र परमात्मा जीवात्मा च सम्बोध्यते।

पदार्थान्वयभाषाः -

हे (शविष्ठ) बलवत्तम परमेश जीवात्मन् वा ! (तुविकूर्मिम्) बहूनां कर्मणां कर्तारम्, (ऋतीषहम्) ऋतीः आक्रान्त्रीः शत्रुसेनाः (सहते) पराभवति यस्तम्, (सत्पतिम्) सतां पालकम् (इन्द्रम् त्वा) सत्याहिंसाद्यैश्वर्यवन्तं विघ्नविदारणसमर्थं परमेशं जीवात्मानं च त्वाम् (ऊतये) रक्षायै (सुम्नाय) सुखाय च, वयम् (आ वर्तयामसि) अस्मदभिमुखं प्रवर्तयामः। कथमिव ? (यथा) येन प्रकारेण (रथम्) शकटं कश्चित् प्रवर्तयति ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

मनुष्यो यदि परमेश्वरमुपासीत तस्यात्मा च यदि जागरूकः सक्रियश्च जायेत तदा स महान्तमुत्कर्षं निःश्रेयसं चापि प्राप्तुं शक्नुयात् ॥१॥